वांछित मन्त्र चुनें

याभि॑र्नरा त्र॒सद॑स्यु॒माव॑तं॒ कृत्व्ये॒ धने॑ । ताभि॒: ष्व१॒॑स्माँ अ॑श्विना॒ प्राव॑तं॒ वाज॑सातये ॥

अंग्रेज़ी लिप्यंतरण

yābhir narā trasadasyum āvataṁ kṛtvye dhane | tābhiḥ ṣv asmām̐ aśvinā prāvataṁ vājasātaye ||

पद पाठ

याभिः॑ । न॒रा॒ । त्र॒सद॑स्युम् । आव॑तम् । कृत्व्ये॑ । धने॑ । ताभिः॑ । सु । अ॒स्मान् । अ॒श्वि॒ना॒ । प्र । अ॒व॒त॒म् । वाज॑ऽसातये ॥ ८.८.२१

ऋग्वेद » मण्डल:8» सूक्त:8» मन्त्र:21 | अष्टक:5» अध्याय:8» वर्ग:29» मन्त्र:1 | मण्डल:8» अनुवाक:2» मन्त्र:21


बार पढ़ा गया

शिव शंकर शर्मा

फिर राजकर्त्तव्य कहते हैं।

पदार्थान्वयभाषाः - (नरा) हे सर्वनेता राजा और अमात्यवर्ग ! (याभिः) जिन-२ रक्षाओं और उपायों से (धने+कृत्व्ये) धन की प्राप्ति के लिये (त्रसद१स्युम्) त्रसदस्यु की (आवतम्) रक्षा करते हैं (अश्विना) हे अश्विद्वय ! (ताभिः) उन रक्षाओं से (अस्मान्) हमको भी (वाजसातये) विज्ञानप्राप्ति के लिये (सु) अच्छे प्रकार (प्रावतम्) बचावें ॥२१॥
भावार्थभाषाः - सर्व बाधाओं से प्रजाओं को राजा बचावे ॥२१॥
टिप्पणी: पुनः राजा किसकी रक्षा करे, सो कहते हैं। १−त्रसदस्यु−जो चोर डाकू आदिकों को डराता हो। यद्वा जिससे स्वयं चोरादि डरते हों। यद्वा जो अपराधी और अनपराधी को देखकर अस्त्र प्रयोग करता हो, इत्यादि ॥२१॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अश्विना, नरा) हे बलवान् नेता सेनापति तथा सभाध्यक्ष ! (धने, कृत्व्ये) धनोत्पादन करने के लिये (याभिः) जिन रक्षाओं से (त्रसदस्युम्) दस्युभयकारक शूरवीर को (आवतम्) सुरक्षित किया (ताभिः) तिन रक्षाओं द्वारा (वाजसातये) धनप्राप्ति के लिये (अस्मान्) हमको (सु) भले प्रकार (प्रावतम्) सुरक्षित करें ॥२१॥
भावार्थभाषाः - हे बलवान् शूरवीर सभाध्यक्ष तथा सेनाध्यक्ष ! जिन शक्तियों से आप दस्यु आदि वेदविरोधी जनों से भय को प्राप्त शूरवीरों की रक्षा करते हैं, उन्हीं शक्तियों से आप हमारी रक्षा करें, ताकि हम निर्विघ्न धनोपार्जन में तत्पर रहें ॥२१॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनः राजकर्त्तव्यमाह।

पदार्थान्वयभाषाः - हे नरा=नरौ सर्वस्य नेतारौ राजामात्यौ। याभिरूतिभिः। धने कृत्व्ये=कर्त्तव्ये प्राप्तव्ये सति। त्रसदस्युमावतमरक्षतं रक्षथः। दस्युरुपक्षयिता प्रजापीडकश्चौरादिः। त्रसस्त्रसनीयो दस्युर्यस्य सः। यद्वा। त्रस्यति बिभेति दस्युर्यस्मात्सः। यद्वा। त्रसान् बिभात्सन् अस्यति क्षिपति शत्रूनिति त्रसदस्युः। अपराध्यनपराधिविवेकपूर्वकवाणाद्यस्त्रप्रयोक्ता इत्यर्थः। यद्वा। त्रसं त्रासं भयं ददातीति त्रसदः तं सीव्यति हिनस्तीति। हे अश्विना=अश्विनौ। ताभिरेव ऊतिभिः। अस्मानपि। वाजसातये=विज्ञानलाभाय। सु=सुष्ठु। प्रावतम्=प्रारक्षतं प्ररक्षतमित्यर्थः ॥२१॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (अश्विना, नरा) हे बलिनौ नेतारौ ! (धने, कृत्व्ये) धने कर्तव्ये (याभिः) याभी रक्षाभिः (त्रसदस्युम्) दस्युभयकारकम् शूरम् (आवतम्) रक्षतम् (ताभिः) ताभी रक्षाशक्तिभिः (वाजसातये) धनलाभाय (अस्मान्) अस्मानपि (सु) सुष्ठु (प्रावतम्) प्ररक्षतम् ॥२१॥